Original

एवं योधशतान्याजौ सहस्राण्ययुतानि च ।हतानीयुर्महीं देहैर्यशसापूरयन्दिशः ॥ ६ ॥

Segmented

एवम् योध-शतानि आजौ सहस्राण्य् अयुतानि च हता इयुः महीम् देहैः यशसा आपूरयन् दिशः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
योध योध pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
आजौ आजि pos=n,g=m,c=7,n=s
सहस्राण्य् सहस्र pos=n,g=n,c=1,n=p
अयुतानि अयुत pos=n,g=n,c=1,n=p
pos=i
हता हन् pos=va,g=n,c=1,n=p,f=part
इयुः pos=v,p=3,n=p,l=vidhilin
महीम् मही pos=n,g=f,c=2,n=s
देहैः देह pos=n,g=m,c=3,n=p
यशसा यशस् pos=n,g=n,c=3,n=s
आपूरयन् आपूरय् pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=1,n=p