Original

एवं प्रवृत्ते संग्रामे गजवाजिजनक्षये ।सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान् ॥ ५९ ॥

Segmented

एवम् प्रवृत्ते संग्रामे गज-वाजि-जन-क्षये सैन्ये च रजसा व्याप्ते स्वे स्वाञ् जघ्नुः परे परान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
जन जन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
pos=i
रजसा रजस् pos=n,g=n,c=3,n=s
व्याप्ते व्याप् pos=va,g=n,c=7,n=s,f=part
स्वे स्व pos=a,g=m,c=1,n=p
स्वाञ् स्व pos=a,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
परे पर pos=n,g=m,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p