Original

तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया ।प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम् ॥ ५७ ॥

Segmented

तद् दृष्ट्वा महद् आश्चर्यम् प्रत्यक्षम् स्वर्ग-लिप्सया प्रहृः-मनसः शूराः क्षिप्रम् जग्मुः परस्परम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लिप्सया लिप्सा pos=n,g=f,c=3,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s