Original

विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः ।शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही ॥ ५४ ॥

Segmented

विशाल-आयत-ताम्र-अक्षभिः पद्म-इन्दु-सदृश-आननैः शिरोभिः युद्ध-शौण्डानाम् सर्वतः संस्तृता मही

Analysis

Word Lemma Parse
विशाल विशाल pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
ताम्र ताम्र pos=a,comp=y
अक्षभिः अक्ष pos=n,g=n,c=3,n=p
पद्म पद्म pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
सदृश सदृश pos=a,comp=y
आननैः आनन pos=n,g=n,c=3,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
युद्ध युद्ध pos=n,comp=y
शौण्डानाम् शौण्ड pos=a,g=m,c=6,n=p
सर्वतः सर्वतस् pos=i
संस्तृता संस्तृ pos=va,g=f,c=1,n=s,f=part
मही मही pos=n,g=f,c=1,n=s