Original

विप्रविद्धायुधाङ्गाश्च द्विरदाश्वरथैर्हताः ।प्रतिवीरैश्च संमर्दे पत्तिसंघाः सहस्रशः ॥ ५३ ॥

Segmented

विप्रव्यध्-आयुध-अङ्गाः च द्विरद-अश्व-रथैः हताः प्रतिवीरैः च संमर्दे पत्ति-संघाः सहस्रशः

Analysis

Word Lemma Parse
विप्रव्यध् विप्रव्यध् pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
pos=i
द्विरद द्विरद pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
प्रतिवीरैः प्रतिवीर pos=n,g=m,c=3,n=p
pos=i
संमर्दे सम्मर्द pos=n,g=m,c=7,n=s
पत्ति पत्ति pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i