Original

छिन्नभिन्नविपर्यस्तैर्वर्मालंकारविग्रहैः ।सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः ॥ ५२ ॥

Segmented

छिन्न-भिन्न-विपर्यस्तैः वर्म-अलंकार-विग्रहैः स आरोहाः तुरगाः पेतुः हत-वीराः सहस्रशः

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
भिन्न भिद् pos=va,comp=y,f=part
विपर्यस्तैः विपर्यस् pos=va,g=m,c=3,n=p,f=part
वर्म वर्मन् pos=n,comp=y
अलंकार अलंकार pos=n,comp=y
विग्रहैः विग्रह pos=n,g=m,c=3,n=p
pos=i
आरोहाः आरोह pos=n,g=m,c=1,n=p
तुरगाः तुरग pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
हत हन् pos=va,comp=y,f=part
वीराः वीर pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i