Original

प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः ।सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः ॥ ५१ ॥

Segmented

प्रवरानि इव शैलानाम् शिखराणि द्विप-उत्तमाः स आरोहाः निहताः पेतुः वज्र-भिन्नाः इव अद्रयः

Analysis

Word Lemma Parse
प्रवरानि प्रवर pos=a,g=n,c=1,n=p
इव इव pos=i
शैलानाम् शैल pos=n,g=m,c=6,n=p
शिखराणि शिखर pos=n,g=n,c=1,n=p
द्विप द्विप pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
pos=i
आरोहाः आरोह pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
पेतुः पत् pos=v,p=3,n=p,l=lit
वज्र वज्र pos=n,comp=y
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p