Original

विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे ।व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः ॥ ५० ॥

Segmented

व्यश्व-सूत-आयुधाः रणे व्यङ्ग-अङ्ग-अवयवाः पेतुः क्षितौ क्षीणा हत-ईश्वराः

Analysis

Word Lemma Parse
व्यश्व व्यश्व pos=a,comp=y
सूत सूत pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
व्यङ्ग व्यङ्ग pos=a,comp=y
अङ्ग अङ्ग pos=n,comp=y
अवयवाः अवयव pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
क्षितौ क्षिति pos=n,g=f,c=7,n=s
क्षीणा क्षि pos=va,g=m,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p