Original

ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः ।पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ॥ ५ ॥

Segmented

ते विबाहु-शिरस्त्राणाः प्रहताः कर्ण-सायकैः पेतुः पृथिव्याम् युगपच् छिन्नम् शाल-वनम् यथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विबाहु विबाहु pos=a,comp=y
शिरस्त्राणाः शिरस्त्राण pos=n,g=m,c=1,n=p
प्रहताः प्रहन् pos=va,g=m,c=1,n=p,f=part
कर्ण कर्ण pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
युगपच् युगपद् pos=i
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
शाल शाल pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
यथा यथा pos=i