Original

अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे ।समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् ॥ ४९ ॥

Segmented

अभ्र-छाया इव तत्र आसीत् शर-वृष्टिभिः अम्बरे समावृत्तैः नर-वरैः निघ्नद्भिः इतरेतरम्

Analysis

Word Lemma Parse
अभ्र अभ्र pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
अम्बरे अम्बर pos=n,g=n,c=7,n=s
समावृत्तैः समावृत् pos=va,g=m,c=3,n=p,f=part
नर नर pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
निघ्नद्भिः निहन् pos=va,g=m,c=3,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s