Original

उत्तिष्ठत प्रहरत प्रैताभिपततेति च ।इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे ॥ ४८ ॥

Segmented

उत्तिष्ठत प्रहरत प्रैत अभिपतत इति च इति ब्रुवाणा अन्योन्यम् जघ्नुः योधा रण-अजिरे

Analysis

Word Lemma Parse
उत्तिष्ठत उत्था pos=v,p=2,n=p,l=lot
प्रहरत प्रहृ pos=v,p=2,n=p,l=lot
प्रैत प्रे pos=v,p=2,n=p,l=lan
अभिपतत अभिपत् pos=v,p=2,n=p,l=lot
इति इति pos=i
pos=i
इति इति pos=i
ब्रुवाणा ब्रू pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
योधा योध pos=n,g=m,c=1,n=p
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s