Original

अभवत्तुमुलः शब्दो योधानां तत्र भारत ।हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः ॥ ४७ ॥

Segmented

अभवत् तुमुलः शब्दो योधानाम् तत्र भारत हस्ति-अश्व-रथ-पत्तीनाम् शस्त्राणाम् च ततस् ततः

Analysis

Word Lemma Parse
अभवत् भू pos=v,p=3,n=s,l=lan
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
pos=i
ततस् ततस् pos=i
ततः ततस् pos=i