Original

ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः ।भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ॥ ४६ ॥

Segmented

ततो राज्ञा अभ्यनुज्ञाताः पाण्डवानाम् महा-रथाः भीमसेन-मुखाः सर्वे पुत्रांस् ते प्रत्युपाद्रवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पुत्रांस् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्रत्युपाद्रवन् प्रत्युपद्रु pos=v,p=3,n=p,l=lan