Original

युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः ।श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् ॥ ४४ ॥

Segmented

युधिष्ठिरस् तु कौरव्य रथम् आरुह्य स त्वरः श्रुत-कीर्तेः महा-राज दृष्टवान् कर्ण-विक्रमम्

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
श्रुत श्रु pos=va,comp=y,f=part
कीर्तेः कीर्ति pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s