Original

शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः ।बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा ॥ ४३ ॥

Segmented

शङ्ख-भेरी-निनादैः च कार्मुकाणाम् च निस्वनैः बभूव धार्तराष्ट्राणाम् सिंहनाद-रवः तदा

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
pos=i
कार्मुकाणाम् कार्मुक pos=n,g=n,c=6,n=p
pos=i
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
सिंहनाद सिंहनाद pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
तदा तदा pos=i