Original

ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् ।कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात् ॥ ४२ ॥

Segmented

ततो युधिष्ठिर-अनीकम् दृष्ट्वा कर्णः पराङ्मुखम् कुरुभिः सहितो वीरैः पृष्ठ-गेभिः पृष्ठम् अन्वयात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्णः कर्ण pos=n,g=m,c=1,n=s
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=2,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
वीरैः वीर pos=n,g=m,c=3,n=p
पृष्ठ पृष्ठ pos=n,comp=y
गेभिः pos=a,g=m,c=3,n=p
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
अन्वयात् अनुया pos=v,p=3,n=s,l=lun