Original

अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम् ।चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः ।द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ॥ ४१ ॥

Segmented

अथ प्रयान्तम् राजानम् अन्वयुस् ते तदा अच्युतम् चेदि-पाण्डव-पाञ्चालाः सात्यकिः च महा-रथः द्रौपदेयास् तथा शूरा माद्री-पुत्रौ च पाण्डवौ

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
अन्वयुस् अनुया pos=v,p=3,n=p,l=lun
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
चेदि चेदि pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्रौपदेयास् द्रौपदेय pos=n,g=m,c=1,n=p
तथा तथा pos=i
शूरा शूर pos=n,g=m,c=1,n=p
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d