Original

द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः ।अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे ॥ ४ ॥

Segmented

द्रविड-अन्ध्र-निषादाः तु पुनः सात्यकि-चोदिताः अभ्यर्दयञ् जिघांसन्तः पत्तयः कर्णम् आहवे

Analysis

Word Lemma Parse
द्रविड द्रविड pos=n,comp=y
अन्ध्र अन्ध्र pos=n,comp=y
निषादाः निषाद pos=n,g=m,c=1,n=p
तु तु pos=i
पुनः पुनर् pos=i
सात्यकि सात्यकि pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
अभ्यर्दयञ् अभ्यर्दय् pos=v,p=3,n=p,l=lan
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
पत्तयः पत्ति pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s