Original

न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः ।ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि ॥ ३८ ॥

Segmented

न भवान् क्षत्र-धर्मेषु कुशलो असि इति मे मतिः ब्राह्मे बले भवान् युक्तः स्वाध्याये यज्ञ-कर्मणि

Analysis

Word Lemma Parse
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
कुशलो कुशल pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
ब्राह्मे ब्राह्म pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
यज्ञ यज्ञ pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s