Original

कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः ।प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे ॥ ३७ ॥

Segmented

कथम् नाम कुले जातः क्षत्र-धर्मे व्यवस्थितः प्रजह्यात् समरे शत्रून् प्राणान् रक्षन् महा-आहवे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नाम नाम pos=i
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
प्रजह्यात् प्रहा pos=v,p=3,n=s,l=vidhilin
समरे समर pos=n,g=n,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s