Original

तमभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना ।अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् ॥ ३६ ॥

Segmented

तम् अभिद्रुत्य राधेयः स्कन्धम् संस्पृश्य पाणिना अब्रवीत् प्रहसन् राजन् कुत्सयन्न् इव पाण्डवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
राधेयः राधेय pos=n,g=m,c=1,n=s
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
संस्पृश्य संस्पृश् pos=vi
पाणिना पाणि pos=n,g=m,c=3,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कुत्सयन्न् कुत्सय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s