Original

उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् ।ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् ।इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ॥ ३४ ॥

Segmented

उद्भिद्-रुधिरः कर्णः क्रुद्धः सर्प इव श्वसन्

Analysis

Word Lemma Parse
उद्भिद् उद्भिद् pos=va,comp=y,f=part
रुधिरः रुधिर pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्प सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part