Original

तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः ।सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः ॥ ३२ ॥

Segmented

सा छिन्ना भूमिम् अपतन् महा-इष्वासस्य सायकैः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
छिन्ना छिद् pos=va,g=f,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
अपतन् पत् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
इष्वासस्य इष्वास pos=n,g=m,c=6,n=s
सायकैः सायक pos=n,g=m,c=3,n=p