Original

स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः ।क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति ॥ ३१ ॥

Segmented

स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः क्रुद्धः सर्व-आयसीम् शक्तिम् चिक्षेप आधिरथि प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विवर्मा विवर्मन् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
पार्थो पार्थ pos=n,g=m,c=1,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
आयसीम् आयस pos=a,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i