Original

तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत ।रत्नैरलंकृतं दिव्यैर्व्यभ्रं निशि यथा नभः ॥ ३० ॥

Segmented

तद् अङ्गम् पुरुषेन्द्रस्य भ्रष्ट-वर्म व्यरोचत रत्नैः अलंकृतम् दिव्यैः व्यभ्रम् निशि यथा नभः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
पुरुषेन्द्रस्य पुरुषेन्द्र pos=n,g=m,c=6,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
वर्म वर्मन् pos=n,g=n,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
रत्नैः रत्न pos=n,g=n,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
व्यभ्रम् व्यभ्र pos=a,g=n,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
यथा यथा pos=i
नभः नभस् pos=n,g=n,c=1,n=s