Original

निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः ।ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ॥ ३ ॥

Segmented

निचकर्त शिरांस्य् एषाम् बाहून् ऊरूंः च सर्वशः ते हता वसुधाम् पेतुः भग्नाः च अन्ये विदुद्रुवुः

Analysis

Word Lemma Parse
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
शिरांस्य् शिरस् pos=n,g=n,c=2,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
बाहून् बाहु pos=n,g=m,c=2,n=p
ऊरूंः ऊरु pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
ते तद् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
विदुद्रुवुः विद्रु pos=v,p=3,n=p,l=lit