Original

तद्वर्म हेमविकृतं रराज निपतत्तदा ।सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा ॥ २९ ॥

Segmented

तद् वर्म हेम-विकृतम् रराज निपतत् तदा स विद्युत्-अभ्रम् सवितुः शिष्टम् वात-हतम् यथा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
वर्म वर्मन् pos=n,g=n,c=1,n=s
हेम हेमन् pos=n,comp=y
विकृतम् विकृ pos=va,g=n,c=1,n=s,f=part
रराज राज् pos=v,p=3,n=s,l=lit
निपतत् निपत् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
pos=i
विद्युत् विद्युत् pos=n,comp=y
अभ्रम् अभ्र pos=n,g=n,c=1,n=s
सवितुः सवितृ pos=n,g=m,c=6,n=s
शिष्टम् शिष्ट pos=n,g=n,c=1,n=s
वात वात pos=n,comp=y
हतम् हन् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i