Original

ततः संधाय नवतिं निमेषान्नतपर्वणाम् ।बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ॥ २८ ॥

Segmented

ततः संधाय नवतिम् निमेषान् नत-पर्वन् बिभेद कवचम् राज्ञो रणे कर्णः शितैः शरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संधाय संधा pos=vi
नवतिम् नवति pos=n,g=f,c=2,n=s
निमेषान् निमेष pos=n,g=m,c=5,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
बिभेद भिद् pos=v,p=3,n=s,l=lit
कवचम् कवच pos=n,g=m,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p