Original

ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः ।निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ॥ २६ ॥

Segmented

ततः शर-महा-ज्वालः वीर्य-ऊष्मा कर्ण-पावकः निर्दहन् पाण्डव-वनम् चारु पर्यचरद् रणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
महा महत् pos=a,comp=y
ज्वालः ज्वाला pos=n,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
ऊष्मा ऊष्मन् pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
पावकः पावक pos=n,g=m,c=1,n=s
निर्दहन् निर्दह् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
चारु चारु pos=a,g=n,c=2,n=s
पर्यचरद् परिचर् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s