Original

स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः ।उदैरयद्ब्राह्ममस्त्रं शरैः संपूरयन्दिशः ॥ २५ ॥

Segmented

स पाण्डवानाम् प्रवरैः सर्वतः समभिद्रुतः उदैरयद् ब्राह्मम् अस्त्रम् शरैः सम् पूरयन् दिशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रवरैः प्रवर pos=a,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
समभिद्रुतः समभिद्रु pos=va,g=m,c=1,n=s,f=part
उदैरयद् उदीरय् pos=v,p=3,n=s,l=lan
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
सम् सम् pos=i
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p