Original

नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः ।सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया ॥ २४ ॥

Segmented

नाना प्रहरणैः च उग्रैः रथ-हस्ति-अश्व-सादिन् सर्वतो ऽभ्याद्रवन् कर्णम् परिवार्य जिघांसया

Analysis

Word Lemma Parse
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
pos=i
उग्रैः उग्र pos=a,g=n,c=3,n=p
रथ रथ pos=n,comp=y
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=2,n=p
सर्वतो सर्वतस् pos=i
ऽभ्याद्रवन् अभ्याद्रु pos=v,p=3,n=p,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
परिवार्य परिवारय् pos=vi
जिघांसया जिघांसा pos=n,g=f,c=3,n=s