Original

जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः ।वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः ।वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ॥ २३ ॥

Segmented

जनमेजयः च पाञ्चाल्यः कर्णम् विव्याध सायकैः वराहकर्णैः नाराचैः नालीकैः निशितैः शरैः वत्सदन्तैः विपाठैः च क्षुरप्रैः चटका-मुखैः

Analysis

Word Lemma Parse
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
वराहकर्णैः वराहकर्ण pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
नालीकैः नालीक pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
विपाठैः विपाठ pos=n,g=m,c=3,n=p
pos=i
क्षुरप्रैः क्षुरप्र pos=n,g=m,c=3,n=p
चटका चटका pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p