Original

यमौ च भीमसेनश्च शिशुपालस्य चात्मजः ।कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः ।एते च त्वरिता वीरा वसुषेणमवारयन् ॥ २२ ॥

Segmented

यमौ च भीमसेनः च शिशुपालस्य च आत्मजः कारूषा मत्स्य-शेषाः च केकयाः काशि-कोसलाः एते च त्वरिता वीरा वसुषेणम् अवारयन्

Analysis

Word Lemma Parse
यमौ यम pos=n,g=m,c=1,n=d
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
शिशुपालस्य शिशुपाल pos=n,g=m,c=6,n=s
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
कारूषा कारूष pos=n,g=m,c=1,n=p
मत्स्य मत्स्य pos=n,comp=y
शेषाः शेष pos=n,g=m,c=1,n=p
pos=i
केकयाः केकय pos=n,g=m,c=1,n=p
काशि काशि pos=n,comp=y
कोसलाः कोसल pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
pos=i
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
वीरा वीर pos=n,g=m,c=1,n=p
वसुषेणम् वसुषेण pos=n,g=m,c=2,n=s
अवारयन् वारय् pos=v,p=3,n=p,l=lan