Original

सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च ।धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥ २१ ॥

Segmented

सात्यकिः चेकितानः च युयुत्सुः पाण्ड्य एव च धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
पाण्ड्य पाण्ड्य pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p