Original

ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम् ।सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः ॥ २० ॥

Segmented

ततः प्रवीराः पाण्डूनाम् अभ्यधावन् युधिष्ठिरम् सूतपुत्रात् परीप्सन्तः कर्णम् अभ्यर्दयञ् शरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
सूतपुत्रात् सूतपुत्र pos=n,g=m,c=5,n=s
परीप्सन्तः परीप्स् pos=va,g=m,c=1,n=p,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभ्यर्दयञ् अभ्यर्दय् pos=v,p=3,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p