Original

नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः ।छित्त्वा बाणशतैरुग्रैस्तानविध्यदसंभ्रमः ॥ २ ॥

Segmented

नाना आयुध-सहस्राणि प्रेषितान्य् अरिभिः वृषः छित्त्वा बाण-शतैः उग्रैस् तान् अविध्यद् असंभ्रमः

Analysis

Word Lemma Parse
नाना नाना pos=i
आयुध आयुध pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रेषितान्य् प्रेषय् pos=va,g=n,c=2,n=p,f=part
अरिभिः अरि pos=n,g=m,c=3,n=p
वृषः वृष pos=n,g=m,c=1,n=s
छित्त्वा छिद् pos=vi
बाण बाण pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
उग्रैस् उग्र pos=a,g=n,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
असंभ्रमः असंभ्रम pos=a,g=m,c=1,n=s