Original

ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम् ।भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा ॥ १९ ॥

Segmented

ततः प्रहस्य आधिरथि विधुन्वानः स कार्मुकम् भित्त्वा भल्लेन राजानम् विद्ध्वा षष्ट्या अनदत् मुदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
आधिरथि आधिरथि pos=n,g=m,c=1,n=s
विधुन्वानः विधू pos=va,g=m,c=1,n=s,f=part
pos=i
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
भल्लेन भल्ल pos=n,g=m,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
अनदत् नद् pos=v,p=3,n=s,l=lan
मुदा मुद् pos=n,g=f,c=3,n=s