Original

शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् ।तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ॥ १८ ॥

Segmented

शल्यम् नवत्या विव्याध त्रिसप्तत्या च सूतजम् तांः च अस्य गोप्तॄन् विव्याध त्रिभिस् त्रिभिः अजिह्मगैः

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
pos=i
सूतजम् सूतज pos=n,g=m,c=2,n=s
तांः तद् pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
गोप्तॄन् गोप्तृ pos=a,g=m,c=2,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p