Original

युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः ।सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ॥ १७ ॥

Segmented

युधिष्ठिरः पुनः कर्णम् अविध्यत् त्रिंशता शरैः सुषेणम् सत्यसेनम् च त्रिभिस् त्रिभिः अताडयत्

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
सत्यसेनम् सत्यसेन pos=n,g=m,c=2,n=s
pos=i
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan