Original

तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः ।रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ॥ १६ ॥

Segmented

ताव् उभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः रथ-अभ्याशे चकाशेते चन्द्रस्य इव पुनर्वसू

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
प्रवीरौ प्रवीर pos=n,g=m,c=1,n=d
परिपार्श्वतः परिपार्श्वतस् pos=i
रथ रथ pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
चकाशेते काश् pos=v,p=3,n=d,l=lit
चन्द्रस्य चन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
पुनर्वसू पुनर्वसु pos=n,g=m,c=1,n=d