Original

ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः ।जघान समरे शूरः शरैः संनतपर्वभिः ॥ १५ ॥

Segmented

ततः क्षुराभ्याम् पाञ्चाल्यौ चक्ररक्षौ महात्मनः जघान समरे शूरः शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्षुराभ्याम् क्षुर pos=n,g=m,c=3,n=d
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=2,n=d
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=2,n=d
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p