Original

तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः ।वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ॥ १४ ॥

Segmented

तम् सूतपुत्रो नवभिः प्रत्यविध्यद् अरिंदमः वत्सदन्तैः महा-इष्वासः प्रहसन्न् इव भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s