Original

यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु ।तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः ।युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे ॥ १२ ॥

Segmented

यद् बलम् यच् च ते वीर्यम् प्रद्वेषो यः च पाण्डुषु तत् सर्वम् दर्शयस्व अद्य पौरुषम् महद् आस्थितः युद्ध-श्रद्धाम् स ते अद्य अहम् विनेष्यामि महा-आहवे

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
यच् यद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
प्रद्वेषो प्रद्वेष pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
दर्शयस्व दर्शय् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
युद्ध युद्ध pos=n,comp=y
श्रद्धाम् श्रद्धा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
विनेष्यामि विनी pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s