Original

ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् ।अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः ॥ १० ॥

Segmented

ततो युधिष्ठिरः कर्णम् अदूर-स्थम् निवारितम् अब्रवीत् पर-वीर-घ्नः क्रोध-संरक्त-लोचनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अदूर अदूर pos=a,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
निवारितम् निवारय् pos=va,g=m,c=2,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s