Original

संजय उवाच ।विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् ।रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ॥ १ ॥

Segmented

संजय उवाच विदार्य कर्णस् ताम् सेनाम् धर्मराजम् उपाद्रवत् रथ-हस्ति-अश्व-पत्तीनाम् सहस्रैः परिवारितः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदार्य विदारय् pos=vi
कर्णस् कर्ण pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part