Original

तदश्वसंघबहुलं मत्तनागरथाकुलम् ।पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत् ॥ ९ ॥

Segmented

तद् अश्व-संघ-बहुलम् मत्त-नाग-रथ-आकुलम् पत्तिमत् शूर-वीर-ओघैः द्रुतम् अर्जुनम् आद्रवत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अश्व अश्व pos=n,comp=y
संघ संघ pos=n,comp=y
बहुलम् बहुल pos=a,g=n,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
नाग नाग pos=n,comp=y
रथ रथ pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
पत्तिमत् पत्तिमत् pos=a,g=n,c=1,n=s
शूर शूर pos=n,comp=y
वीर वीर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
द्रुतम् द्रुतम् pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
आद्रवत् आद्रु pos=v,p=3,n=s,l=lan