Original

ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः ।युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥ ८४ ॥

Segmented

ततः पुनः समाजग्मुः अभीताः कुरु-पाण्डवाः युधिष्ठिर-मुखाः पार्थाः सूतपुत्र-मुखाः वयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
अभीताः अभीत pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
पार्थाः पार्थ pos=n,g=m,c=1,n=p
सूतपुत्र सूतपुत्र pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p