Original

नानावादित्रघोषाश्च प्रादुरासन्विशां पते ।सिंहनादश्च संजज्ञे शूराणामनिवर्तिनाम् ॥ ८३ ॥

Segmented

नाना वादित्र-घोषाः च प्रादुरासन् विशाम् पते सिंहनादः च संजज्ञे शूराणाम् अनिवर्तिनाम्

Analysis

Word Lemma Parse
नाना नाना pos=i
वादित्र वादित्र pos=n,comp=y
घोषाः घोष pos=n,g=m,c=1,n=p
pos=i
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p