Original

ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः ।राधेयात्परिरक्षन्तो राजानं पर्यवारयन् ॥ ८१ ॥

Segmented

ततस् ते पाण्डवा राजञ् शिखण्डी च स सात्यकिः राधेयात् परिरक्षन्तो राजानम् पर्यवारयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
राधेयात् राधेय pos=n,g=m,c=5,n=s
परिरक्षन्तो परिरक्ष् pos=va,g=m,c=1,n=p,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan