Original

अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः ।विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम् ॥ ८ ॥

Segmented

अथ संशप्तकाः पार्थम् अभ्यधावन् वध-एषिणः विजये कृत-संकल्पाः मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
विजये विजय pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s